2018-01-15

sutra 6.4.2

From काशिका वृत्तिः 
 
अङ्गावयवात् हलो यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति। हूतः। 

Translation by Medha:
There should be दीर्घ on the last letter (which is understood by a परिभाषा 1.1.66 येन विधिस्तदन्तस्य।) of an अङ्ग which ends with संप्रसारण (इक् which is a modification from यण् as par 1.1.45 इग्यणः सम्प्रसारणम्।), which comes after a हल्, which is a part of the अङ्ग.
Example: हूतः।
ह्वेञ् (धातु) + क्त (प्रत्यय)
ह् व् ए + त
ह् उ ए + त      6.1.15 वचिस्वपियजादिनां किति । ~ सम्प्रसारणम्
(ह्वेञ् is one of यजादि. Refer to धातुकोश.)
ह् उ + त         6.1.108 सम्प्रसारणाच्च । ~ पूर्वरूपम्
ह् ऊ + त       6.4.2 हलः । ~ सम्प्रसारणस्य अङ्गस्य