2018-09-19

विधित्स्यति [vidhitsyati] - is desired to be enjoined

विधित्स्यति – is desired to be enjoined
वि + डुधाञ् + सन् + लट्/कर्मणि/III/1
Appeared in शाङ्करभाष्य for तैत्तिरीयोपनिषत् शीक्षावल्ली अष्टमानुवाक
डुधाञ् धारणपोषणयोः (3U) घु-संज्ञक-धातुः
धा + सन्        3.1.7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
ध् इस् + स        7.4.54 सनि मीमाघुरभलभशकपतपदामच इस् । ~ सि
            When स् of सन् follows, इस् is the आदेश for these धातुs
ध् इत् + स        7.4.49 सः स्यार्धधातुके । ~ तः
धित् धित् + स        6.1.9 सन्यङोः ।
धित् + स        7.4.58 अत्र लोपोऽभ्यासस्य ।  ~ लोपः
            After applying sūtras from 7.4.54 to 57, अभ्यासलोपः takes place.
वि धित्स + यक् ते
वि धित्स् + यते        6.4.48 अतो लोपः । ~ आर्धधातुके